- गोधा _gōdhā
- गोधा [गुध्यते, वेष्ट्यते बाहुरनया करणे घञ]1 A leathern fence fastened round the left arm to prevent injury from the bow-string; गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी Śi. 19.39.-2 The alligator (Mar. सुसर); गोधाधरान् कीलधरान् वलीमुखशिलीमुखान् Parnāl 3.25; त्रिभागागोधामुखं गोपुरं कारयेत् Kau. A.2.3.-3 A sinew; गोधा तस्मा अयथं कर्षदेतत् Rv.1.28.1-11.-4 A chord; गोधा परि सनिष्वणत् Rv. 8.69.9.-5 An iguana (Mar. घोरपड).
Sanskrit-English dictionary. 2013.